Declension table of ?nṛtyat

Deva

MasculineSingularDualPlural
Nominativenṛtyan nṛtyantau nṛtyantaḥ
Vocativenṛtyan nṛtyantau nṛtyantaḥ
Accusativenṛtyantam nṛtyantau nṛtyataḥ
Instrumentalnṛtyatā nṛtyadbhyām nṛtyadbhiḥ
Dativenṛtyate nṛtyadbhyām nṛtyadbhyaḥ
Ablativenṛtyataḥ nṛtyadbhyām nṛtyadbhyaḥ
Genitivenṛtyataḥ nṛtyatoḥ nṛtyatām
Locativenṛtyati nṛtyatoḥ nṛtyatsu

Compound nṛtyat -

Adverb -nṛtyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria