तिङन्तावली नृत्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमनृत्यति नृत्यतः नृत्यन्ति
मध्यमनृत्यसि नृत्यथः नृत्यथ
उत्तमनृत्यामि नृत्यावः नृत्यामः


कर्मणिएकद्विबहु
प्रथमनृत्यते नृत्येते नृत्यन्ते
मध्यमनृत्यसे नृत्येथे नृत्यध्वे
उत्तमनृत्ये नृत्यावहे नृत्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअनृत्यत् अनृत्यताम् अनृत्यन्
मध्यमअनृत्यः अनृत्यतम् अनृत्यत
उत्तमअनृत्यम् अनृत्याव अनृत्याम


कर्मणिएकद्विबहु
प्रथमअनृत्यत अनृत्येताम् अनृत्यन्त
मध्यमअनृत्यथाः अनृत्येथाम् अनृत्यध्वम्
उत्तमअनृत्ये अनृत्यावहि अनृत्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमनृत्येत् नृत्येताम् नृत्येयुः
मध्यमनृत्येः नृत्येतम् नृत्येत
उत्तमनृत्येयम् नृत्येव नृत्येम


कर्मणिएकद्विबहु
प्रथमनृत्येत नृत्येयाताम् नृत्येरन्
मध्यमनृत्येथाः नृत्येयाथाम् नृत्येध्वम्
उत्तमनृत्येय नृत्येवहि नृत्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमनृत्यतु नृत्यताम् नृत्यन्तु
मध्यमनृत्य नृत्यतम् नृत्यत
उत्तमनृत्यानि नृत्याव नृत्याम


कर्मणिएकद्विबहु
प्रथमनृत्यताम् नृत्येताम् नृत्यन्ताम्
मध्यमनृत्यस्व नृत्येथाम् नृत्यध्वम्
उत्तमनृत्यै नृत्यावहै नृत्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमनर्त्स्यति नर्तिष्यति नर्त्स्यतः नर्तिष्यतः नर्त्स्यन्ति नर्तिष्यन्ति
मध्यमनर्त्स्यसि नर्तिष्यसि नर्त्स्यथः नर्तिष्यथः नर्त्स्यथ नर्तिष्यथ
उत्तमनर्त्स्यामि नर्तिष्यामि नर्त्स्यावः नर्तिष्यावः नर्त्स्यामः नर्तिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमनर्त्ता नर्तिता नर्त्तारौ नर्तितारौ नर्त्तारः नर्तितारः
मध्यमनर्त्तासि नर्तितासि नर्त्तास्थः नर्तितास्थः नर्त्तास्थ नर्तितास्थ
उत्तमनर्त्तास्मि नर्तितास्मि नर्त्तास्वः नर्तितास्वः नर्त्तास्मः नर्तितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमननर्त ननृततुः ननृतुः
मध्यमननर्तिथ ननृतथुः ननृत
उत्तमननर्त ननृतिव ननृतिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमनृत्यात् नृत्यास्ताम् नृत्यासुः
मध्यमनृत्याः नृत्यास्तम् नृत्यास्त
उत्तमनृत्यासम् नृत्यास्व नृत्यास्म

कृदन्त

क्त
नृत्त m. n. नृत्ता f.

क्तवतु
नृत्तवत् m. n. नृत्तवती f.

शतृ
नृत्यत् m. n. नृत्यन्ती f.

शानच् कर्मणि
नृत्यमान m. n. नृत्यमाना f.

लुडादेश पर
नर्त्स्यत् m. n. नर्त्स्यन्ती f.

लुडादेश पर
नर्तिष्यत् m. n. नर्तिष्यन्ती f.

तव्य
नर्त्तव्य m. n. नर्त्तव्या f.

तव्य
नर्तितव्य m. n. नर्तितव्या f.

यत्
नृत्य m. n. नृत्या f.

अनीयर्
नर्तनीय m. n. नर्तनीया f.

लिडादेश पर
ननृत्वस् m. n. ननृतुषी f.

अव्यय

तुमुन्
नर्त्तुम्

तुमुन्
नर्तितुम्

क्त्वा
नृत्त्वा

ल्यप्
॰नृत्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमनर्तयति नर्तयतः नर्तयन्ति
मध्यमनर्तयसि नर्तयथः नर्तयथ
उत्तमनर्तयामि नर्तयावः नर्तयामः


आत्मनेपदेएकद्विबहु
प्रथमनर्तयते नर्तयेते नर्तयन्ते
मध्यमनर्तयसे नर्तयेथे नर्तयध्वे
उत्तमनर्तये नर्तयावहे नर्तयामहे


कर्मणिएकद्विबहु
प्रथमनर्त्यते नर्त्येते नर्त्यन्ते
मध्यमनर्त्यसे नर्त्येथे नर्त्यध्वे
उत्तमनर्त्ये नर्त्यावहे नर्त्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअनर्तयत् अनर्तयताम् अनर्तयन्
मध्यमअनर्तयः अनर्तयतम् अनर्तयत
उत्तमअनर्तयम् अनर्तयाव अनर्तयाम


आत्मनेपदेएकद्विबहु
प्रथमअनर्तयत अनर्तयेताम् अनर्तयन्त
मध्यमअनर्तयथाः अनर्तयेथाम् अनर्तयध्वम्
उत्तमअनर्तये अनर्तयावहि अनर्तयामहि


कर्मणिएकद्विबहु
प्रथमअनर्त्यत अनर्त्येताम् अनर्त्यन्त
मध्यमअनर्त्यथाः अनर्त्येथाम् अनर्त्यध्वम्
उत्तमअनर्त्ये अनर्त्यावहि अनर्त्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमनर्तयेत् नर्तयेताम् नर्तयेयुः
मध्यमनर्तयेः नर्तयेतम् नर्तयेत
उत्तमनर्तयेयम् नर्तयेव नर्तयेम


आत्मनेपदेएकद्विबहु
प्रथमनर्तयेत नर्तयेयाताम् नर्तयेरन्
मध्यमनर्तयेथाः नर्तयेयाथाम् नर्तयेध्वम्
उत्तमनर्तयेय नर्तयेवहि नर्तयेमहि


कर्मणिएकद्विबहु
प्रथमनर्त्येत नर्त्येयाताम् नर्त्येरन्
मध्यमनर्त्येथाः नर्त्येयाथाम् नर्त्येध्वम्
उत्तमनर्त्येय नर्त्येवहि नर्त्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमनर्तयतु नर्तयताम् नर्तयन्तु
मध्यमनर्तय नर्तयतम् नर्तयत
उत्तमनर्तयानि नर्तयाव नर्तयाम


आत्मनेपदेएकद्विबहु
प्रथमनर्तयताम् नर्तयेताम् नर्तयन्ताम्
मध्यमनर्तयस्व नर्तयेथाम् नर्तयध्वम्
उत्तमनर्तयै नर्तयावहै नर्तयामहै


कर्मणिएकद्विबहु
प्रथमनर्त्यताम् नर्त्येताम् नर्त्यन्ताम्
मध्यमनर्त्यस्व नर्त्येथाम् नर्त्यध्वम्
उत्तमनर्त्यै नर्त्यावहै नर्त्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमनर्तयिष्यति नर्तयिष्यतः नर्तयिष्यन्ति
मध्यमनर्तयिष्यसि नर्तयिष्यथः नर्तयिष्यथ
उत्तमनर्तयिष्यामि नर्तयिष्यावः नर्तयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमनर्तयिष्यते नर्तयिष्येते नर्तयिष्यन्ते
मध्यमनर्तयिष्यसे नर्तयिष्येथे नर्तयिष्यध्वे
उत्तमनर्तयिष्ये नर्तयिष्यावहे नर्तयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमनर्तयिता नर्तयितारौ नर्तयितारः
मध्यमनर्तयितासि नर्तयितास्थः नर्तयितास्थ
उत्तमनर्तयितास्मि नर्तयितास्वः नर्तयितास्मः

कृदन्त

क्त
नर्तित m. n. नर्तिता f.

क्तवतु
नर्तितवत् m. n. नर्तितवती f.

शतृ
नर्तयत् m. n. नर्तयन्ती f.

शानच्
नर्तयमान m. n. नर्तयमाना f.

शानच् कर्मणि
नर्त्यमान m. n. नर्त्यमाना f.

लुडादेश पर
नर्तयिष्यत् m. n. नर्तयिष्यन्ती f.

लुडादेश आत्म
नर्तयिष्यमाण m. n. नर्तयिष्यमाणा f.

यत्
नर्त्य m. n. नर्त्या f.

अनीयर्
नर्तनीय m. n. नर्तनीया f.

तव्य
नर्तयितव्य m. n. नर्तयितव्या f.

अव्यय

तुमुन्
नर्तयितुम्

क्त्वा
नर्तयित्वा

ल्यप्
॰नर्त्य

लिट्
नर्तयाम्

यङ्

लट्

परस्मैपदेएकद्विबहु
प्रथमनरीनर्त्ति नरीनर्तीति नरीनर्त्तः नरीनर्तति
मध्यमनरीनर्त्सि नरीनर्तीषि नरीनर्त्थः नरीनर्त्थ
उत्तमनरीनर्त्मि नरीनर्तीमि नरीनर्त्वः नरीनर्त्मः


आत्मनेपदेएकद्विबहु
प्रथमनरीनृत्यते नरीनृत्येते नरीनृत्यन्ते
मध्यमनरीनृत्यसे नरीनृत्येथे नरीनृत्यध्वे
उत्तमनरीनृत्ये नरीनृत्यावहे नरीनृत्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअनरीनर्तीत् अनरीनर्त् अनरीनर्त्ताम् अनरीनर्तुः
मध्यमअनरीनर्तीः अनरीनर्त् अनरीनर्त्तम् अनरीनर्त्त
उत्तमअनरीनर्तम् अनरीनर्त्व अनरीनर्त्म


आत्मनेपदेएकद्विबहु
प्रथमअनरीनृत्यत अनरीनृत्येताम् अनरीनृत्यन्त
मध्यमअनरीनृत्यथाः अनरीनृत्येथाम् अनरीनृत्यध्वम्
उत्तमअनरीनृत्ये अनरीनृत्यावहि अनरीनृत्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमनरीनर्त्यात् नरीनर्त्याताम् नरीनर्त्युः
मध्यमनरीनर्त्याः नरीनर्त्यातम् नरीनर्त्यात
उत्तमनरीनर्त्याम् नरीनर्त्याव नरीनर्त्याम


आत्मनेपदेएकद्विबहु
प्रथमनरीनृत्येत नरीनृत्येयाताम् नरीनृत्येरन्
मध्यमनरीनृत्येथाः नरीनृत्येयाथाम् नरीनृत्येध्वम्
उत्तमनरीनृत्येय नरीनृत्येवहि नरीनृत्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमनरीनर्त्तु नरीनर्तीतु नरीनर्त्ताम् नरीनर्ततु
मध्यमनरीनर्द्धि नरीनर्त्तम् नरीनर्त्त
उत्तमनरीनर्तानि नरीनर्ताव नरीनर्ताम


आत्मनेपदेएकद्विबहु
प्रथमनरीनृत्यताम् नरीनृत्येताम् नरीनृत्यन्ताम्
मध्यमनरीनृत्यस्व नरीनृत्येथाम् नरीनृत्यध्वम्
उत्तमनरीनृत्यै नरीनृत्यावहै नरीनृत्यामहै

कृदन्त

शतृ
नरीनर्तत् m. n. नरीनर्तती f.

शानच्
नरीनृत्यमान m. n. नरीनृत्यमाना f.

अव्यय

लिट्
नरीनृत्याम्

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथमनिनृत्सति निनर्तिषति निनृत्सतः निनर्तिषतः निनृत्सन्ति निनर्तिषन्ति
मध्यमनिनृत्ससि निनर्तिषसि निनृत्सथः निनर्तिषथः निनृत्सथ निनर्तिषथ
उत्तमनिनृत्सामि निनर्तिषामि निनृत्सावः निनर्तिषावः निनृत्सामः निनर्तिषामः


कर्मणिएकद्विबहु
प्रथमनिनृत्स्यते निनर्तिष्यते निनृत्स्येते निनर्तिष्येते निनृत्स्यन्ते निनर्तिष्यन्ते
मध्यमनिनृत्स्यसे निनर्तिष्यसे निनृत्स्येथे निनर्तिष्येथे निनृत्स्यध्वे निनर्तिष्यध्वे
उत्तमनिनृत्स्ये निनर्तिष्ये निनृत्स्यावहे निनर्तिष्यावहे निनृत्स्यामहे निनर्तिष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअनिनृत्सत् अनिनर्तिषत् अनिनृत्सताम् अनिनर्तिषताम् अनिनृत्सन् अनिनर्तिषन्
मध्यमअनिनृत्सः अनिनर्तिषः अनिनृत्सतम् अनिनर्तिषतम् अनिनृत्सत अनिनर्तिषत
उत्तमअनिनृत्सम् अनिनर्तिषम् अनिनृत्साव अनिनर्तिषाव अनिनृत्साम अनिनर्तिषाम


कर्मणिएकद्विबहु
प्रथमअनिनृत्स्यत अनिनर्तिष्यत अनिनृत्स्येताम् अनिनर्तिष्येताम् अनिनृत्स्यन्त अनिनर्तिष्यन्त
मध्यमअनिनृत्स्यथाः अनिनर्तिष्यथाः अनिनृत्स्येथाम् अनिनर्तिष्येथाम् अनिनृत्स्यध्वम् अनिनर्तिष्यध्वम्
उत्तमअनिनृत्स्ये अनिनर्तिष्ये अनिनृत्स्यावहि अनिनर्तिष्यावहि अनिनृत्स्यामहि अनिनर्तिष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमनिनृत्सेत् निनर्तिषेत् निनृत्सेताम् निनर्तिषेताम् निनृत्सेयुः निनर्तिषेयुः
मध्यमनिनृत्सेः निनर्तिषेः निनृत्सेतम् निनर्तिषेतम् निनृत्सेत निनर्तिषेत
उत्तमनिनृत्सेयम् निनर्तिषेयम् निनृत्सेव निनर्तिषेव निनृत्सेम निनर्तिषेम


कर्मणिएकद्विबहु
प्रथमनिनृत्स्येत निनर्तिष्येत निनृत्स्येयाताम् निनर्तिष्येयाताम् निनृत्स्येरन् निनर्तिष्येरन्
मध्यमनिनृत्स्येथाः निनर्तिष्येथाः निनृत्स्येयाथाम् निनर्तिष्येयाथाम् निनृत्स्येध्वम् निनर्तिष्येध्वम्
उत्तमनिनृत्स्येय निनर्तिष्येय निनृत्स्येवहि निनर्तिष्येवहि निनृत्स्येमहि निनर्तिष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमनिनृत्सतु निनर्तिषतु निनृत्सताम् निनर्तिषताम् निनृत्सन्तु निनर्तिषन्तु
मध्यमनिनृत्स निनर्तिष निनृत्सतम् निनर्तिषतम् निनृत्सत निनर्तिषत
उत्तमनिनृत्सानि निनर्तिषाणि निनृत्साव निनर्तिषाव निनृत्साम निनर्तिषाम


कर्मणिएकद्विबहु
प्रथमनिनृत्स्यताम् निनर्तिष्यताम् निनृत्स्येताम् निनर्तिष्येताम् निनृत्स्यन्ताम् निनर्तिष्यन्ताम्
मध्यमनिनृत्स्यस्व निनर्तिष्यस्व निनृत्स्येथाम् निनर्तिष्येथाम् निनृत्स्यध्वम् निनर्तिष्यध्वम्
उत्तमनिनृत्स्यै निनर्तिष्यै निनृत्स्यावहै निनर्तिष्यावहै निनृत्स्यामहै निनर्तिष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमनिनृत्स्यति निनर्तिष्यति निनृत्स्यतः निनर्तिष्यतः निनृत्स्यन्ति निनर्तिष्यन्ति
मध्यमनिनृत्स्यसि निनर्तिष्यसि निनृत्स्यथः निनर्तिष्यथः निनृत्स्यथ निनर्तिष्यथ
उत्तमनिनृत्स्यामि निनर्तिष्यामि निनृत्स्यावः निनर्तिष्यावः निनृत्स्यामः निनर्तिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमनिनृत्सिता निनर्तिषिता निनृत्सितारौ निनर्तिषितारौ निनृत्सितारः निनर्तिषितारः
मध्यमनिनृत्सितासि निनर्तिषितासि निनृत्सितास्थः निनर्तिषितास्थः निनृत्सितास्थ निनर्तिषितास्थ
उत्तमनिनृत्सितास्मि निनर्तिषितास्मि निनृत्सितास्वः निनर्तिषितास्वः निनृत्सितास्मः निनर्तिषितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमनिनिनृत्स निनिनर्तिष निनिनृत्सतुः निनिनर्तिषतुः निनिनृत्सुः निनिनर्तिषुः
मध्यमनिनिनृत्सिथ निनिनर्तिषिथ निनिनृत्सथुः निनिनर्तिषथुः निनिनृत्स निनिनर्तिष
उत्तमनिनिनृत्स निनिनर्तिष निनिनृत्सिव निनिनर्तिषिव निनिनृत्सिम निनिनर्तिषिम

कृदन्त

क्त
निनृत्सित m. n. निनृत्सिता f.

क्त
निनर्तिषित m. n. निनर्तिषिता f.

क्तवतु
निनर्तिषितवत् m. n. निनर्तिषितवती f.

क्तवतु
निनृत्सितवत् m. n. निनृत्सितवती f.

शतृ
निनृत्सत् m. n. निनृत्सन्ती f.

शतृ
निनर्तिषत् m. n. निनर्तिषन्ती f.

शानच् कर्मणि
निनृत्स्यमान m. n. निनृत्स्यमाना f.

शानच् कर्मणि
निनर्तिष्यमाण m. n. निनर्तिष्यमाणा f.

लुडादेश पर
निनर्तिष्यत् m. n. निनर्तिष्यन्ती f.

लुडादेश पर
निनृत्स्यत् m. n. निनृत्स्यन्ती f.

अनीयर्
निनर्तिषणीय m. n. निनर्तिषणीया f.

यत्
निनर्तिष्य m. n. निनर्तिष्या f.

तव्य
निनर्तिषितव्य m. n. निनर्तिषितव्या f.

अनीयर्
निनृत्सनीय m. n. निनृत्सनीया f.

यत्
निनृत्स्य m. n. निनृत्स्या f.

तव्य
निनृत्सितव्य m. n. निनृत्सितव्या f.

लिडादेश पर
निनिनृत्स्वस् m. n. निनिनृत्सुषी f.

लिडादेश पर
निनिनर्तिष्वस् m. n. निनिनर्तिषुषी f.

अव्यय

तुमुन्
निनृत्सितुम्

तुमुन्
निनर्तिषितुम्

क्त्वा
निनृत्सित्वा

क्त्वा
निनर्तिषित्वा

ल्यप्
॰निनृत्स्य

ल्यप्
॰निनर्तिष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria