Declension table of ?nartsyantī

Deva

FeminineSingularDualPlural
Nominativenartsyantī nartsyantyau nartsyantyaḥ
Vocativenartsyanti nartsyantyau nartsyantyaḥ
Accusativenartsyantīm nartsyantyau nartsyantīḥ
Instrumentalnartsyantyā nartsyantībhyām nartsyantībhiḥ
Dativenartsyantyai nartsyantībhyām nartsyantībhyaḥ
Ablativenartsyantyāḥ nartsyantībhyām nartsyantībhyaḥ
Genitivenartsyantyāḥ nartsyantyoḥ nartsyantīnām
Locativenartsyantyām nartsyantyoḥ nartsyantīṣu

Compound nartsyanti - nartsyantī -

Adverb -nartsyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria