Declension table of ?nṛtyamāna

Deva

NeuterSingularDualPlural
Nominativenṛtyamānam nṛtyamāne nṛtyamānāni
Vocativenṛtyamāna nṛtyamāne nṛtyamānāni
Accusativenṛtyamānam nṛtyamāne nṛtyamānāni
Instrumentalnṛtyamānena nṛtyamānābhyām nṛtyamānaiḥ
Dativenṛtyamānāya nṛtyamānābhyām nṛtyamānebhyaḥ
Ablativenṛtyamānāt nṛtyamānābhyām nṛtyamānebhyaḥ
Genitivenṛtyamānasya nṛtyamānayoḥ nṛtyamānānām
Locativenṛtyamāne nṛtyamānayoḥ nṛtyamāneṣu

Compound nṛtyamāna -

Adverb -nṛtyamānam -nṛtyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria