Declension table of ?narttavya

Deva

NeuterSingularDualPlural
Nominativenarttavyam narttavye narttavyāni
Vocativenarttavya narttavye narttavyāni
Accusativenarttavyam narttavye narttavyāni
Instrumentalnarttavyena narttavyābhyām narttavyaiḥ
Dativenarttavyāya narttavyābhyām narttavyebhyaḥ
Ablativenarttavyāt narttavyābhyām narttavyebhyaḥ
Genitivenarttavyasya narttavyayoḥ narttavyānām
Locativenarttavye narttavyayoḥ narttavyeṣu

Compound narttavya -

Adverb -narttavyam -narttavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria