Declension table of ?ninartiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeninartiṣyamāṇam ninartiṣyamāṇe ninartiṣyamāṇāni
Vocativeninartiṣyamāṇa ninartiṣyamāṇe ninartiṣyamāṇāni
Accusativeninartiṣyamāṇam ninartiṣyamāṇe ninartiṣyamāṇāni
Instrumentalninartiṣyamāṇena ninartiṣyamāṇābhyām ninartiṣyamāṇaiḥ
Dativeninartiṣyamāṇāya ninartiṣyamāṇābhyām ninartiṣyamāṇebhyaḥ
Ablativeninartiṣyamāṇāt ninartiṣyamāṇābhyām ninartiṣyamāṇebhyaḥ
Genitiveninartiṣyamāṇasya ninartiṣyamāṇayoḥ ninartiṣyamāṇānām
Locativeninartiṣyamāṇe ninartiṣyamāṇayoḥ ninartiṣyamāṇeṣu

Compound ninartiṣyamāṇa -

Adverb -ninartiṣyamāṇam -ninartiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria