Declension table of ?ninṛtsita

Deva

MasculineSingularDualPlural
Nominativeninṛtsitaḥ ninṛtsitau ninṛtsitāḥ
Vocativeninṛtsita ninṛtsitau ninṛtsitāḥ
Accusativeninṛtsitam ninṛtsitau ninṛtsitān
Instrumentalninṛtsitena ninṛtsitābhyām ninṛtsitaiḥ ninṛtsitebhiḥ
Dativeninṛtsitāya ninṛtsitābhyām ninṛtsitebhyaḥ
Ablativeninṛtsitāt ninṛtsitābhyām ninṛtsitebhyaḥ
Genitiveninṛtsitasya ninṛtsitayoḥ ninṛtsitānām
Locativeninṛtsite ninṛtsitayoḥ ninṛtsiteṣu

Compound ninṛtsita -

Adverb -ninṛtsitam -ninṛtsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria