Declension table of ?narttavyā

Deva

FeminineSingularDualPlural
Nominativenarttavyā narttavye narttavyāḥ
Vocativenarttavye narttavye narttavyāḥ
Accusativenarttavyām narttavye narttavyāḥ
Instrumentalnarttavyayā narttavyābhyām narttavyābhiḥ
Dativenarttavyāyai narttavyābhyām narttavyābhyaḥ
Ablativenarttavyāyāḥ narttavyābhyām narttavyābhyaḥ
Genitivenarttavyāyāḥ narttavyayoḥ narttavyānām
Locativenarttavyāyām narttavyayoḥ narttavyāsu

Adverb -narttavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria