Declension table of ?ninartiṣya

Deva

MasculineSingularDualPlural
Nominativeninartiṣyaḥ ninartiṣyau ninartiṣyāḥ
Vocativeninartiṣya ninartiṣyau ninartiṣyāḥ
Accusativeninartiṣyam ninartiṣyau ninartiṣyān
Instrumentalninartiṣyeṇa ninartiṣyābhyām ninartiṣyaiḥ ninartiṣyebhiḥ
Dativeninartiṣyāya ninartiṣyābhyām ninartiṣyebhyaḥ
Ablativeninartiṣyāt ninartiṣyābhyām ninartiṣyebhyaḥ
Genitiveninartiṣyasya ninartiṣyayoḥ ninartiṣyāṇām
Locativeninartiṣye ninartiṣyayoḥ ninartiṣyeṣu

Compound ninartiṣya -

Adverb -ninartiṣyam -ninartiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria