Declension table of ?nṛtyat

Deva

NeuterSingularDualPlural
Nominativenṛtyat nṛtyantī nṛtyatī nṛtyanti
Vocativenṛtyat nṛtyantī nṛtyatī nṛtyanti
Accusativenṛtyat nṛtyantī nṛtyatī nṛtyanti
Instrumentalnṛtyatā nṛtyadbhyām nṛtyadbhiḥ
Dativenṛtyate nṛtyadbhyām nṛtyadbhyaḥ
Ablativenṛtyataḥ nṛtyadbhyām nṛtyadbhyaḥ
Genitivenṛtyataḥ nṛtyatoḥ nṛtyatām
Locativenṛtyati nṛtyatoḥ nṛtyatsu

Adverb -nṛtyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria