Declension table of ?ninṛtsitavat

Deva

MasculineSingularDualPlural
Nominativeninṛtsitavān ninṛtsitavantau ninṛtsitavantaḥ
Vocativeninṛtsitavan ninṛtsitavantau ninṛtsitavantaḥ
Accusativeninṛtsitavantam ninṛtsitavantau ninṛtsitavataḥ
Instrumentalninṛtsitavatā ninṛtsitavadbhyām ninṛtsitavadbhiḥ
Dativeninṛtsitavate ninṛtsitavadbhyām ninṛtsitavadbhyaḥ
Ablativeninṛtsitavataḥ ninṛtsitavadbhyām ninṛtsitavadbhyaḥ
Genitiveninṛtsitavataḥ ninṛtsitavatoḥ ninṛtsitavatām
Locativeninṛtsitavati ninṛtsitavatoḥ ninṛtsitavatsu

Compound ninṛtsitavat -

Adverb -ninṛtsitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria