Declension table of ?nṛtyamāna

Deva

MasculineSingularDualPlural
Nominativenṛtyamānaḥ nṛtyamānau nṛtyamānāḥ
Vocativenṛtyamāna nṛtyamānau nṛtyamānāḥ
Accusativenṛtyamānam nṛtyamānau nṛtyamānān
Instrumentalnṛtyamānena nṛtyamānābhyām nṛtyamānaiḥ nṛtyamānebhiḥ
Dativenṛtyamānāya nṛtyamānābhyām nṛtyamānebhyaḥ
Ablativenṛtyamānāt nṛtyamānābhyām nṛtyamānebhyaḥ
Genitivenṛtyamānasya nṛtyamānayoḥ nṛtyamānānām
Locativenṛtyamāne nṛtyamānayoḥ nṛtyamāneṣu

Compound nṛtyamāna -

Adverb -nṛtyamānam -nṛtyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria