Declension table of ?ninartiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeninartiṣyamāṇaḥ ninartiṣyamāṇau ninartiṣyamāṇāḥ
Vocativeninartiṣyamāṇa ninartiṣyamāṇau ninartiṣyamāṇāḥ
Accusativeninartiṣyamāṇam ninartiṣyamāṇau ninartiṣyamāṇān
Instrumentalninartiṣyamāṇena ninartiṣyamāṇābhyām ninartiṣyamāṇaiḥ ninartiṣyamāṇebhiḥ
Dativeninartiṣyamāṇāya ninartiṣyamāṇābhyām ninartiṣyamāṇebhyaḥ
Ablativeninartiṣyamāṇāt ninartiṣyamāṇābhyām ninartiṣyamāṇebhyaḥ
Genitiveninartiṣyamāṇasya ninartiṣyamāṇayoḥ ninartiṣyamāṇānām
Locativeninartiṣyamāṇe ninartiṣyamāṇayoḥ ninartiṣyamāṇeṣu

Compound ninartiṣyamāṇa -

Adverb -ninartiṣyamāṇam -ninartiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria