Declension table of ?ninartiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeninartiṣyamāṇā ninartiṣyamāṇe ninartiṣyamāṇāḥ
Vocativeninartiṣyamāṇe ninartiṣyamāṇe ninartiṣyamāṇāḥ
Accusativeninartiṣyamāṇām ninartiṣyamāṇe ninartiṣyamāṇāḥ
Instrumentalninartiṣyamāṇayā ninartiṣyamāṇābhyām ninartiṣyamāṇābhiḥ
Dativeninartiṣyamāṇāyai ninartiṣyamāṇābhyām ninartiṣyamāṇābhyaḥ
Ablativeninartiṣyamāṇāyāḥ ninartiṣyamāṇābhyām ninartiṣyamāṇābhyaḥ
Genitiveninartiṣyamāṇāyāḥ ninartiṣyamāṇayoḥ ninartiṣyamāṇānām
Locativeninartiṣyamāṇāyām ninartiṣyamāṇayoḥ ninartiṣyamāṇāsu

Adverb -ninartiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria