Declension table of ?nartitavya

Deva

NeuterSingularDualPlural
Nominativenartitavyam nartitavye nartitavyāni
Vocativenartitavya nartitavye nartitavyāni
Accusativenartitavyam nartitavye nartitavyāni
Instrumentalnartitavyena nartitavyābhyām nartitavyaiḥ
Dativenartitavyāya nartitavyābhyām nartitavyebhyaḥ
Ablativenartitavyāt nartitavyābhyām nartitavyebhyaḥ
Genitivenartitavyasya nartitavyayoḥ nartitavyānām
Locativenartitavye nartitavyayoḥ nartitavyeṣu

Compound nartitavya -

Adverb -nartitavyam -nartitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria