Declension table of ?nartitavya

Deva

MasculineSingularDualPlural
Nominativenartitavyaḥ nartitavyau nartitavyāḥ
Vocativenartitavya nartitavyau nartitavyāḥ
Accusativenartitavyam nartitavyau nartitavyān
Instrumentalnartitavyena nartitavyābhyām nartitavyaiḥ nartitavyebhiḥ
Dativenartitavyāya nartitavyābhyām nartitavyebhyaḥ
Ablativenartitavyāt nartitavyābhyām nartitavyebhyaḥ
Genitivenartitavyasya nartitavyayoḥ nartitavyānām
Locativenartitavye nartitavyayoḥ nartitavyeṣu

Compound nartitavya -

Adverb -nartitavyam -nartitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria