Declension table of ?ninartiṣitavat

Deva

MasculineSingularDualPlural
Nominativeninartiṣitavān ninartiṣitavantau ninartiṣitavantaḥ
Vocativeninartiṣitavan ninartiṣitavantau ninartiṣitavantaḥ
Accusativeninartiṣitavantam ninartiṣitavantau ninartiṣitavataḥ
Instrumentalninartiṣitavatā ninartiṣitavadbhyām ninartiṣitavadbhiḥ
Dativeninartiṣitavate ninartiṣitavadbhyām ninartiṣitavadbhyaḥ
Ablativeninartiṣitavataḥ ninartiṣitavadbhyām ninartiṣitavadbhyaḥ
Genitiveninartiṣitavataḥ ninartiṣitavatoḥ ninartiṣitavatām
Locativeninartiṣitavati ninartiṣitavatoḥ ninartiṣitavatsu

Compound ninartiṣitavat -

Adverb -ninartiṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria