Declension table of ?nartya

Deva

NeuterSingularDualPlural
Nominativenartyam nartye nartyāni
Vocativenartya nartye nartyāni
Accusativenartyam nartye nartyāni
Instrumentalnartyena nartyābhyām nartyaiḥ
Dativenartyāya nartyābhyām nartyebhyaḥ
Ablativenartyāt nartyābhyām nartyebhyaḥ
Genitivenartyasya nartyayoḥ nartyānām
Locativenartye nartyayoḥ nartyeṣu

Compound nartya -

Adverb -nartyam -nartyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria