Declension table of ?nartayat

Deva

MasculineSingularDualPlural
Nominativenartayan nartayantau nartayantaḥ
Vocativenartayan nartayantau nartayantaḥ
Accusativenartayantam nartayantau nartayataḥ
Instrumentalnartayatā nartayadbhyām nartayadbhiḥ
Dativenartayate nartayadbhyām nartayadbhyaḥ
Ablativenartayataḥ nartayadbhyām nartayadbhyaḥ
Genitivenartayataḥ nartayatoḥ nartayatām
Locativenartayati nartayatoḥ nartayatsu

Compound nartayat -

Adverb -nartayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria