Declension table of ?nartiṣyat

Deva

NeuterSingularDualPlural
Nominativenartiṣyat nartiṣyantī nartiṣyatī nartiṣyanti
Vocativenartiṣyat nartiṣyantī nartiṣyatī nartiṣyanti
Accusativenartiṣyat nartiṣyantī nartiṣyatī nartiṣyanti
Instrumentalnartiṣyatā nartiṣyadbhyām nartiṣyadbhiḥ
Dativenartiṣyate nartiṣyadbhyām nartiṣyadbhyaḥ
Ablativenartiṣyataḥ nartiṣyadbhyām nartiṣyadbhyaḥ
Genitivenartiṣyataḥ nartiṣyatoḥ nartiṣyatām
Locativenartiṣyati nartiṣyatoḥ nartiṣyatsu

Adverb -nartiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria