Declension table of ?nartanīya

Deva

NeuterSingularDualPlural
Nominativenartanīyam nartanīye nartanīyāni
Vocativenartanīya nartanīye nartanīyāni
Accusativenartanīyam nartanīye nartanīyāni
Instrumentalnartanīyena nartanīyābhyām nartanīyaiḥ
Dativenartanīyāya nartanīyābhyām nartanīyebhyaḥ
Ablativenartanīyāt nartanīyābhyām nartanīyebhyaḥ
Genitivenartanīyasya nartanīyayoḥ nartanīyānām
Locativenartanīye nartanīyayoḥ nartanīyeṣu

Compound nartanīya -

Adverb -nartanīyam -nartanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria