Declension table of ?ninṛtsita

Deva

NeuterSingularDualPlural
Nominativeninṛtsitam ninṛtsite ninṛtsitāni
Vocativeninṛtsita ninṛtsite ninṛtsitāni
Accusativeninṛtsitam ninṛtsite ninṛtsitāni
Instrumentalninṛtsitena ninṛtsitābhyām ninṛtsitaiḥ
Dativeninṛtsitāya ninṛtsitābhyām ninṛtsitebhyaḥ
Ablativeninṛtsitāt ninṛtsitābhyām ninṛtsitebhyaḥ
Genitiveninṛtsitasya ninṛtsitayoḥ ninṛtsitānām
Locativeninṛtsite ninṛtsitayoḥ ninṛtsiteṣu

Compound ninṛtsita -

Adverb -ninṛtsitam -ninṛtsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria