Declension table of ?ninṛtsantī

Deva

FeminineSingularDualPlural
Nominativeninṛtsantī ninṛtsantyau ninṛtsantyaḥ
Vocativeninṛtsanti ninṛtsantyau ninṛtsantyaḥ
Accusativeninṛtsantīm ninṛtsantyau ninṛtsantīḥ
Instrumentalninṛtsantyā ninṛtsantībhyām ninṛtsantībhiḥ
Dativeninṛtsantyai ninṛtsantībhyām ninṛtsantībhyaḥ
Ablativeninṛtsantyāḥ ninṛtsantībhyām ninṛtsantībhyaḥ
Genitiveninṛtsantyāḥ ninṛtsantyoḥ ninṛtsantīnām
Locativeninṛtsantyām ninṛtsantyoḥ ninṛtsantīṣu

Compound ninṛtsanti - ninṛtsantī -

Adverb -ninṛtsanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria