Declension table of ?ninartiṣaṇīya

Deva

MasculineSingularDualPlural
Nominativeninartiṣaṇīyaḥ ninartiṣaṇīyau ninartiṣaṇīyāḥ
Vocativeninartiṣaṇīya ninartiṣaṇīyau ninartiṣaṇīyāḥ
Accusativeninartiṣaṇīyam ninartiṣaṇīyau ninartiṣaṇīyān
Instrumentalninartiṣaṇīyena ninartiṣaṇīyābhyām ninartiṣaṇīyaiḥ ninartiṣaṇīyebhiḥ
Dativeninartiṣaṇīyāya ninartiṣaṇīyābhyām ninartiṣaṇīyebhyaḥ
Ablativeninartiṣaṇīyāt ninartiṣaṇīyābhyām ninartiṣaṇīyebhyaḥ
Genitiveninartiṣaṇīyasya ninartiṣaṇīyayoḥ ninartiṣaṇīyānām
Locativeninartiṣaṇīye ninartiṣaṇīyayoḥ ninartiṣaṇīyeṣu

Compound ninartiṣaṇīya -

Adverb -ninartiṣaṇīyam -ninartiṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria