Declension table of ?nartsyat

Deva

MasculineSingularDualPlural
Nominativenartsyan nartsyantau nartsyantaḥ
Vocativenartsyan nartsyantau nartsyantaḥ
Accusativenartsyantam nartsyantau nartsyataḥ
Instrumentalnartsyatā nartsyadbhyām nartsyadbhiḥ
Dativenartsyate nartsyadbhyām nartsyadbhyaḥ
Ablativenartsyataḥ nartsyadbhyām nartsyadbhyaḥ
Genitivenartsyataḥ nartsyatoḥ nartsyatām
Locativenartsyati nartsyatoḥ nartsyatsu

Compound nartsyat -

Adverb -nartsyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria