Declension table of ?nartiṣyantī

Deva

FeminineSingularDualPlural
Nominativenartiṣyantī nartiṣyantyau nartiṣyantyaḥ
Vocativenartiṣyanti nartiṣyantyau nartiṣyantyaḥ
Accusativenartiṣyantīm nartiṣyantyau nartiṣyantīḥ
Instrumentalnartiṣyantyā nartiṣyantībhyām nartiṣyantībhiḥ
Dativenartiṣyantyai nartiṣyantībhyām nartiṣyantībhyaḥ
Ablativenartiṣyantyāḥ nartiṣyantībhyām nartiṣyantībhyaḥ
Genitivenartiṣyantyāḥ nartiṣyantyoḥ nartiṣyantīnām
Locativenartiṣyantyām nartiṣyantyoḥ nartiṣyantīṣu

Compound nartiṣyanti - nartiṣyantī -

Adverb -nartiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria