Declension table of ?narīnartatī

Deva

FeminineSingularDualPlural
Nominativenarīnartatī narīnartatyau narīnartatyaḥ
Vocativenarīnartati narīnartatyau narīnartatyaḥ
Accusativenarīnartatīm narīnartatyau narīnartatīḥ
Instrumentalnarīnartatyā narīnartatībhyām narīnartatībhiḥ
Dativenarīnartatyai narīnartatībhyām narīnartatībhyaḥ
Ablativenarīnartatyāḥ narīnartatībhyām narīnartatībhyaḥ
Genitivenarīnartatyāḥ narīnartatyoḥ narīnartatīnām
Locativenarīnartatyām narīnartatyoḥ narīnartatīṣu

Compound narīnartati - narīnartatī -

Adverb -narīnartati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria