Declension table of ?nartayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativenartayiṣyamāṇā nartayiṣyamāṇe nartayiṣyamāṇāḥ
Vocativenartayiṣyamāṇe nartayiṣyamāṇe nartayiṣyamāṇāḥ
Accusativenartayiṣyamāṇām nartayiṣyamāṇe nartayiṣyamāṇāḥ
Instrumentalnartayiṣyamāṇayā nartayiṣyamāṇābhyām nartayiṣyamāṇābhiḥ
Dativenartayiṣyamāṇāyai nartayiṣyamāṇābhyām nartayiṣyamāṇābhyaḥ
Ablativenartayiṣyamāṇāyāḥ nartayiṣyamāṇābhyām nartayiṣyamāṇābhyaḥ
Genitivenartayiṣyamāṇāyāḥ nartayiṣyamāṇayoḥ nartayiṣyamāṇānām
Locativenartayiṣyamāṇāyām nartayiṣyamāṇayoḥ nartayiṣyamāṇāsu

Adverb -nartayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria