Conjugation tables of kuṇṭh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkuṇṭhāmi kuṇṭhāvaḥ kuṇṭhāmaḥ
Secondkuṇṭhasi kuṇṭhathaḥ kuṇṭhatha
Thirdkuṇṭhati kuṇṭhataḥ kuṇṭhanti


PassiveSingularDualPlural
Firstkuṇṭhye kuṇṭhyāvahe kuṇṭhyāmahe
Secondkuṇṭhyase kuṇṭhyethe kuṇṭhyadhve
Thirdkuṇṭhyate kuṇṭhyete kuṇṭhyante


Imperfect

ActiveSingularDualPlural
Firstakuṇṭham akuṇṭhāva akuṇṭhāma
Secondakuṇṭhaḥ akuṇṭhatam akuṇṭhata
Thirdakuṇṭhat akuṇṭhatām akuṇṭhan


PassiveSingularDualPlural
Firstakuṇṭhye akuṇṭhyāvahi akuṇṭhyāmahi
Secondakuṇṭhyathāḥ akuṇṭhyethām akuṇṭhyadhvam
Thirdakuṇṭhyata akuṇṭhyetām akuṇṭhyanta


Optative

ActiveSingularDualPlural
Firstkuṇṭheyam kuṇṭheva kuṇṭhema
Secondkuṇṭheḥ kuṇṭhetam kuṇṭheta
Thirdkuṇṭhet kuṇṭhetām kuṇṭheyuḥ


PassiveSingularDualPlural
Firstkuṇṭhyeya kuṇṭhyevahi kuṇṭhyemahi
Secondkuṇṭhyethāḥ kuṇṭhyeyāthām kuṇṭhyedhvam
Thirdkuṇṭhyeta kuṇṭhyeyātām kuṇṭhyeran


Imperative

ActiveSingularDualPlural
Firstkuṇṭhāni kuṇṭhāva kuṇṭhāma
Secondkuṇṭha kuṇṭhatam kuṇṭhata
Thirdkuṇṭhatu kuṇṭhatām kuṇṭhantu


PassiveSingularDualPlural
Firstkuṇṭhyai kuṇṭhyāvahai kuṇṭhyāmahai
Secondkuṇṭhyasva kuṇṭhyethām kuṇṭhyadhvam
Thirdkuṇṭhyatām kuṇṭhyetām kuṇṭhyantām


Future

ActiveSingularDualPlural
Firstkuṇṭhiṣyāmi kuṇṭhiṣyāvaḥ kuṇṭhiṣyāmaḥ
Secondkuṇṭhiṣyasi kuṇṭhiṣyathaḥ kuṇṭhiṣyatha
Thirdkuṇṭhiṣyati kuṇṭhiṣyataḥ kuṇṭhiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstkuṇṭhitāsmi kuṇṭhitāsvaḥ kuṇṭhitāsmaḥ
Secondkuṇṭhitāsi kuṇṭhitāsthaḥ kuṇṭhitāstha
Thirdkuṇṭhitā kuṇṭhitārau kuṇṭhitāraḥ


Perfect

ActiveSingularDualPlural
Firstcukuṇṭha cukuṇṭhiva cukuṇṭhima
Secondcukuṇṭhitha cukuṇṭhathuḥ cukuṇṭha
Thirdcukuṇṭha cukuṇṭhatuḥ cukuṇṭhuḥ


Benedictive

ActiveSingularDualPlural
Firstkuṇṭhyāsam kuṇṭhyāsva kuṇṭhyāsma
Secondkuṇṭhyāḥ kuṇṭhyāstam kuṇṭhyāsta
Thirdkuṇṭhyāt kuṇṭhyāstām kuṇṭhyāsuḥ

Participles

Past Passive Participle
kuṇṭhita m. n. kuṇṭhitā f.

Past Active Participle
kuṇṭhitavat m. n. kuṇṭhitavatī f.

Present Active Participle
kuṇṭhat m. n. kuṇṭhantī f.

Present Passive Participle
kuṇṭhyamāna m. n. kuṇṭhyamānā f.

Future Active Participle
kuṇṭhiṣyat m. n. kuṇṭhiṣyantī f.

Future Passive Participle
kuṇṭhitavya m. n. kuṇṭhitavyā f.

Future Passive Participle
kuṇṭhya m. n. kuṇṭhyā f.

Future Passive Participle
kuṇṭhanīya m. n. kuṇṭhanīyā f.

Perfect Active Participle
cukuṇṭhvas m. n. cukuṇṭhuṣī f.

Indeclinable forms

Infinitive
kuṇṭhitum

Absolutive
kuṇṭhitvā

Absolutive
-kuṇṭhya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstkuṇṭhayāmi kuṇṭhayāvaḥ kuṇṭhayāmaḥ
Secondkuṇṭhayasi kuṇṭhayathaḥ kuṇṭhayatha
Thirdkuṇṭhayati kuṇṭhayataḥ kuṇṭhayanti


MiddleSingularDualPlural
Firstkuṇṭhaye kuṇṭhayāvahe kuṇṭhayāmahe
Secondkuṇṭhayase kuṇṭhayethe kuṇṭhayadhve
Thirdkuṇṭhayate kuṇṭhayete kuṇṭhayante


PassiveSingularDualPlural
Firstkuṇṭhye kuṇṭhyāvahe kuṇṭhyāmahe
Secondkuṇṭhyase kuṇṭhyethe kuṇṭhyadhve
Thirdkuṇṭhyate kuṇṭhyete kuṇṭhyante


Imperfect

ActiveSingularDualPlural
Firstakuṇṭhayam akuṇṭhayāva akuṇṭhayāma
Secondakuṇṭhayaḥ akuṇṭhayatam akuṇṭhayata
Thirdakuṇṭhayat akuṇṭhayatām akuṇṭhayan


MiddleSingularDualPlural
Firstakuṇṭhaye akuṇṭhayāvahi akuṇṭhayāmahi
Secondakuṇṭhayathāḥ akuṇṭhayethām akuṇṭhayadhvam
Thirdakuṇṭhayata akuṇṭhayetām akuṇṭhayanta


PassiveSingularDualPlural
Firstakuṇṭhye akuṇṭhyāvahi akuṇṭhyāmahi
Secondakuṇṭhyathāḥ akuṇṭhyethām akuṇṭhyadhvam
Thirdakuṇṭhyata akuṇṭhyetām akuṇṭhyanta


Optative

ActiveSingularDualPlural
Firstkuṇṭhayeyam kuṇṭhayeva kuṇṭhayema
Secondkuṇṭhayeḥ kuṇṭhayetam kuṇṭhayeta
Thirdkuṇṭhayet kuṇṭhayetām kuṇṭhayeyuḥ


MiddleSingularDualPlural
Firstkuṇṭhayeya kuṇṭhayevahi kuṇṭhayemahi
Secondkuṇṭhayethāḥ kuṇṭhayeyāthām kuṇṭhayedhvam
Thirdkuṇṭhayeta kuṇṭhayeyātām kuṇṭhayeran


PassiveSingularDualPlural
Firstkuṇṭhyeya kuṇṭhyevahi kuṇṭhyemahi
Secondkuṇṭhyethāḥ kuṇṭhyeyāthām kuṇṭhyedhvam
Thirdkuṇṭhyeta kuṇṭhyeyātām kuṇṭhyeran


Imperative

ActiveSingularDualPlural
Firstkuṇṭhayāni kuṇṭhayāva kuṇṭhayāma
Secondkuṇṭhaya kuṇṭhayatam kuṇṭhayata
Thirdkuṇṭhayatu kuṇṭhayatām kuṇṭhayantu


MiddleSingularDualPlural
Firstkuṇṭhayai kuṇṭhayāvahai kuṇṭhayāmahai
Secondkuṇṭhayasva kuṇṭhayethām kuṇṭhayadhvam
Thirdkuṇṭhayatām kuṇṭhayetām kuṇṭhayantām


PassiveSingularDualPlural
Firstkuṇṭhyai kuṇṭhyāvahai kuṇṭhyāmahai
Secondkuṇṭhyasva kuṇṭhyethām kuṇṭhyadhvam
Thirdkuṇṭhyatām kuṇṭhyetām kuṇṭhyantām


Future

ActiveSingularDualPlural
Firstkuṇṭhayiṣyāmi kuṇṭhayiṣyāvaḥ kuṇṭhayiṣyāmaḥ
Secondkuṇṭhayiṣyasi kuṇṭhayiṣyathaḥ kuṇṭhayiṣyatha
Thirdkuṇṭhayiṣyati kuṇṭhayiṣyataḥ kuṇṭhayiṣyanti


MiddleSingularDualPlural
Firstkuṇṭhayiṣye kuṇṭhayiṣyāvahe kuṇṭhayiṣyāmahe
Secondkuṇṭhayiṣyase kuṇṭhayiṣyethe kuṇṭhayiṣyadhve
Thirdkuṇṭhayiṣyate kuṇṭhayiṣyete kuṇṭhayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkuṇṭhayitāsmi kuṇṭhayitāsvaḥ kuṇṭhayitāsmaḥ
Secondkuṇṭhayitāsi kuṇṭhayitāsthaḥ kuṇṭhayitāstha
Thirdkuṇṭhayitā kuṇṭhayitārau kuṇṭhayitāraḥ

Participles

Past Passive Participle
kuṇṭhita m. n. kuṇṭhitā f.

Past Active Participle
kuṇṭhitavat m. n. kuṇṭhitavatī f.

Present Active Participle
kuṇṭhayat m. n. kuṇṭhayantī f.

Present Middle Participle
kuṇṭhayamāna m. n. kuṇṭhayamānā f.

Present Passive Participle
kuṇṭhyamāna m. n. kuṇṭhyamānā f.

Future Active Participle
kuṇṭhayiṣyat m. n. kuṇṭhayiṣyantī f.

Future Middle Participle
kuṇṭhayiṣyamāṇa m. n. kuṇṭhayiṣyamāṇā f.

Future Passive Participle
kuṇṭhya m. n. kuṇṭhyā f.

Future Passive Participle
kuṇṭhanīya m. n. kuṇṭhanīyā f.

Future Passive Participle
kuṇṭhayitavya m. n. kuṇṭhayitavyā f.

Indeclinable forms

Infinitive
kuṇṭhayitum

Absolutive
kuṇṭhayitvā

Absolutive
-kuṇṭhya

Periphrastic Perfect
kuṇṭhayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria