Declension table of kuṇṭhayamānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kuṇṭhayamānaḥ | kuṇṭhayamānau | kuṇṭhayamānāḥ |
Vocative | kuṇṭhayamāna | kuṇṭhayamānau | kuṇṭhayamānāḥ |
Accusative | kuṇṭhayamānam | kuṇṭhayamānau | kuṇṭhayamānān |
Instrumental | kuṇṭhayamānena | kuṇṭhayamānābhyām | kuṇṭhayamānaiḥ |
Dative | kuṇṭhayamānāya | kuṇṭhayamānābhyām | kuṇṭhayamānebhyaḥ |
Ablative | kuṇṭhayamānāt | kuṇṭhayamānābhyām | kuṇṭhayamānebhyaḥ |
Genitive | kuṇṭhayamānasya | kuṇṭhayamānayoḥ | kuṇṭhayamānānām |
Locative | kuṇṭhayamāne | kuṇṭhayamānayoḥ | kuṇṭhayamāneṣu |