Declension table of ?kuṇṭhayamāna

Deva

MasculineSingularDualPlural
Nominativekuṇṭhayamānaḥ kuṇṭhayamānau kuṇṭhayamānāḥ
Vocativekuṇṭhayamāna kuṇṭhayamānau kuṇṭhayamānāḥ
Accusativekuṇṭhayamānam kuṇṭhayamānau kuṇṭhayamānān
Instrumentalkuṇṭhayamānena kuṇṭhayamānābhyām kuṇṭhayamānaiḥ kuṇṭhayamānebhiḥ
Dativekuṇṭhayamānāya kuṇṭhayamānābhyām kuṇṭhayamānebhyaḥ
Ablativekuṇṭhayamānāt kuṇṭhayamānābhyām kuṇṭhayamānebhyaḥ
Genitivekuṇṭhayamānasya kuṇṭhayamānayoḥ kuṇṭhayamānānām
Locativekuṇṭhayamāne kuṇṭhayamānayoḥ kuṇṭhayamāneṣu

Compound kuṇṭhayamāna -

Adverb -kuṇṭhayamānam -kuṇṭhayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria