Declension table of kuṇṭhayantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kuṇṭhayantī | kuṇṭhayantyau | kuṇṭhayantyaḥ |
Vocative | kuṇṭhayanti | kuṇṭhayantyau | kuṇṭhayantyaḥ |
Accusative | kuṇṭhayantīm | kuṇṭhayantyau | kuṇṭhayantīḥ |
Instrumental | kuṇṭhayantyā | kuṇṭhayantībhyām | kuṇṭhayantībhiḥ |
Dative | kuṇṭhayantyai | kuṇṭhayantībhyām | kuṇṭhayantībhyaḥ |
Ablative | kuṇṭhayantyāḥ | kuṇṭhayantībhyām | kuṇṭhayantībhyaḥ |
Genitive | kuṇṭhayantyāḥ | kuṇṭhayantyoḥ | kuṇṭhayantīnām |
Locative | kuṇṭhayantyām | kuṇṭhayantyoḥ | kuṇṭhayantīṣu |