Declension table of kuṇṭhayiṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kuṇṭhayiṣyamāṇā | kuṇṭhayiṣyamāṇe | kuṇṭhayiṣyamāṇāḥ |
Vocative | kuṇṭhayiṣyamāṇe | kuṇṭhayiṣyamāṇe | kuṇṭhayiṣyamāṇāḥ |
Accusative | kuṇṭhayiṣyamāṇām | kuṇṭhayiṣyamāṇe | kuṇṭhayiṣyamāṇāḥ |
Instrumental | kuṇṭhayiṣyamāṇayā | kuṇṭhayiṣyamāṇābhyām | kuṇṭhayiṣyamāṇābhiḥ |
Dative | kuṇṭhayiṣyamāṇāyai | kuṇṭhayiṣyamāṇābhyām | kuṇṭhayiṣyamāṇābhyaḥ |
Ablative | kuṇṭhayiṣyamāṇāyāḥ | kuṇṭhayiṣyamāṇābhyām | kuṇṭhayiṣyamāṇābhyaḥ |
Genitive | kuṇṭhayiṣyamāṇāyāḥ | kuṇṭhayiṣyamāṇayoḥ | kuṇṭhayiṣyamāṇānām |
Locative | kuṇṭhayiṣyamāṇāyām | kuṇṭhayiṣyamāṇayoḥ | kuṇṭhayiṣyamāṇāsu |