Declension table of kuṇṭhyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kuṇṭhyaḥ | kuṇṭhyau | kuṇṭhyāḥ |
Vocative | kuṇṭhya | kuṇṭhyau | kuṇṭhyāḥ |
Accusative | kuṇṭhyam | kuṇṭhyau | kuṇṭhyān |
Instrumental | kuṇṭhyena | kuṇṭhyābhyām | kuṇṭhyaiḥ |
Dative | kuṇṭhyāya | kuṇṭhyābhyām | kuṇṭhyebhyaḥ |
Ablative | kuṇṭhyāt | kuṇṭhyābhyām | kuṇṭhyebhyaḥ |
Genitive | kuṇṭhyasya | kuṇṭhyayoḥ | kuṇṭhyānām |
Locative | kuṇṭhye | kuṇṭhyayoḥ | kuṇṭhyeṣu |