Declension table of ?kuṇṭhya

Deva

MasculineSingularDualPlural
Nominativekuṇṭhyaḥ kuṇṭhyau kuṇṭhyāḥ
Vocativekuṇṭhya kuṇṭhyau kuṇṭhyāḥ
Accusativekuṇṭhyam kuṇṭhyau kuṇṭhyān
Instrumentalkuṇṭhyena kuṇṭhyābhyām kuṇṭhyaiḥ kuṇṭhyebhiḥ
Dativekuṇṭhyāya kuṇṭhyābhyām kuṇṭhyebhyaḥ
Ablativekuṇṭhyāt kuṇṭhyābhyām kuṇṭhyebhyaḥ
Genitivekuṇṭhyasya kuṇṭhyayoḥ kuṇṭhyānām
Locativekuṇṭhye kuṇṭhyayoḥ kuṇṭhyeṣu

Compound kuṇṭhya -

Adverb -kuṇṭhyam -kuṇṭhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria