Declension table of kuṇṭhayitavyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kuṇṭhayitavyā | kuṇṭhayitavye | kuṇṭhayitavyāḥ |
Vocative | kuṇṭhayitavye | kuṇṭhayitavye | kuṇṭhayitavyāḥ |
Accusative | kuṇṭhayitavyām | kuṇṭhayitavye | kuṇṭhayitavyāḥ |
Instrumental | kuṇṭhayitavyayā | kuṇṭhayitavyābhyām | kuṇṭhayitavyābhiḥ |
Dative | kuṇṭhayitavyāyai | kuṇṭhayitavyābhyām | kuṇṭhayitavyābhyaḥ |
Ablative | kuṇṭhayitavyāyāḥ | kuṇṭhayitavyābhyām | kuṇṭhayitavyābhyaḥ |
Genitive | kuṇṭhayitavyāyāḥ | kuṇṭhayitavyayoḥ | kuṇṭhayitavyānām |
Locative | kuṇṭhayitavyāyām | kuṇṭhayitavyayoḥ | kuṇṭhayitavyāsu |