Declension table of kuṇṭhitavya

Deva

MasculineSingularDualPlural
Nominativekuṇṭhitavyaḥ kuṇṭhitavyau kuṇṭhitavyāḥ
Vocativekuṇṭhitavya kuṇṭhitavyau kuṇṭhitavyāḥ
Accusativekuṇṭhitavyam kuṇṭhitavyau kuṇṭhitavyān
Instrumentalkuṇṭhitavyena kuṇṭhitavyābhyām kuṇṭhitavyaiḥ
Dativekuṇṭhitavyāya kuṇṭhitavyābhyām kuṇṭhitavyebhyaḥ
Ablativekuṇṭhitavyāt kuṇṭhitavyābhyām kuṇṭhitavyebhyaḥ
Genitivekuṇṭhitavyasya kuṇṭhitavyayoḥ kuṇṭhitavyānām
Locativekuṇṭhitavye kuṇṭhitavyayoḥ kuṇṭhitavyeṣu

Compound kuṇṭhitavya -

Adverb -kuṇṭhitavyam -kuṇṭhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria