Declension table of kuṇṭhitavyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kuṇṭhitavyaḥ | kuṇṭhitavyau | kuṇṭhitavyāḥ |
Vocative | kuṇṭhitavya | kuṇṭhitavyau | kuṇṭhitavyāḥ |
Accusative | kuṇṭhitavyam | kuṇṭhitavyau | kuṇṭhitavyān |
Instrumental | kuṇṭhitavyena | kuṇṭhitavyābhyām | kuṇṭhitavyaiḥ |
Dative | kuṇṭhitavyāya | kuṇṭhitavyābhyām | kuṇṭhitavyebhyaḥ |
Ablative | kuṇṭhitavyāt | kuṇṭhitavyābhyām | kuṇṭhitavyebhyaḥ |
Genitive | kuṇṭhitavyasya | kuṇṭhitavyayoḥ | kuṇṭhitavyānām |
Locative | kuṇṭhitavye | kuṇṭhitavyayoḥ | kuṇṭhitavyeṣu |