Declension table of kuṇṭhayiṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kuṇṭhayiṣyamāṇam | kuṇṭhayiṣyamāṇe | kuṇṭhayiṣyamāṇāni |
Vocative | kuṇṭhayiṣyamāṇa | kuṇṭhayiṣyamāṇe | kuṇṭhayiṣyamāṇāni |
Accusative | kuṇṭhayiṣyamāṇam | kuṇṭhayiṣyamāṇe | kuṇṭhayiṣyamāṇāni |
Instrumental | kuṇṭhayiṣyamāṇena | kuṇṭhayiṣyamāṇābhyām | kuṇṭhayiṣyamāṇaiḥ |
Dative | kuṇṭhayiṣyamāṇāya | kuṇṭhayiṣyamāṇābhyām | kuṇṭhayiṣyamāṇebhyaḥ |
Ablative | kuṇṭhayiṣyamāṇāt | kuṇṭhayiṣyamāṇābhyām | kuṇṭhayiṣyamāṇebhyaḥ |
Genitive | kuṇṭhayiṣyamāṇasya | kuṇṭhayiṣyamāṇayoḥ | kuṇṭhayiṣyamāṇānām |
Locative | kuṇṭhayiṣyamāṇe | kuṇṭhayiṣyamāṇayoḥ | kuṇṭhayiṣyamāṇeṣu |