Declension table of kuṇṭhanīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kuṇṭhanīyaḥ | kuṇṭhanīyau | kuṇṭhanīyāḥ |
Vocative | kuṇṭhanīya | kuṇṭhanīyau | kuṇṭhanīyāḥ |
Accusative | kuṇṭhanīyam | kuṇṭhanīyau | kuṇṭhanīyān |
Instrumental | kuṇṭhanīyena | kuṇṭhanīyābhyām | kuṇṭhanīyaiḥ |
Dative | kuṇṭhanīyāya | kuṇṭhanīyābhyām | kuṇṭhanīyebhyaḥ |
Ablative | kuṇṭhanīyāt | kuṇṭhanīyābhyām | kuṇṭhanīyebhyaḥ |
Genitive | kuṇṭhanīyasya | kuṇṭhanīyayoḥ | kuṇṭhanīyānām |
Locative | kuṇṭhanīye | kuṇṭhanīyayoḥ | kuṇṭhanīyeṣu |