Declension table of ?kuṇṭhanīya

Deva

MasculineSingularDualPlural
Nominativekuṇṭhanīyaḥ kuṇṭhanīyau kuṇṭhanīyāḥ
Vocativekuṇṭhanīya kuṇṭhanīyau kuṇṭhanīyāḥ
Accusativekuṇṭhanīyam kuṇṭhanīyau kuṇṭhanīyān
Instrumentalkuṇṭhanīyena kuṇṭhanīyābhyām kuṇṭhanīyaiḥ kuṇṭhanīyebhiḥ
Dativekuṇṭhanīyāya kuṇṭhanīyābhyām kuṇṭhanīyebhyaḥ
Ablativekuṇṭhanīyāt kuṇṭhanīyābhyām kuṇṭhanīyebhyaḥ
Genitivekuṇṭhanīyasya kuṇṭhanīyayoḥ kuṇṭhanīyānām
Locativekuṇṭhanīye kuṇṭhanīyayoḥ kuṇṭhanīyeṣu

Compound kuṇṭhanīya -

Adverb -kuṇṭhanīyam -kuṇṭhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria