Declension table of ?cukuṇṭhuṣī

Deva

FeminineSingularDualPlural
Nominativecukuṇṭhuṣī cukuṇṭhuṣyau cukuṇṭhuṣyaḥ
Vocativecukuṇṭhuṣi cukuṇṭhuṣyau cukuṇṭhuṣyaḥ
Accusativecukuṇṭhuṣīm cukuṇṭhuṣyau cukuṇṭhuṣīḥ
Instrumentalcukuṇṭhuṣyā cukuṇṭhuṣībhyām cukuṇṭhuṣībhiḥ
Dativecukuṇṭhuṣyai cukuṇṭhuṣībhyām cukuṇṭhuṣībhyaḥ
Ablativecukuṇṭhuṣyāḥ cukuṇṭhuṣībhyām cukuṇṭhuṣībhyaḥ
Genitivecukuṇṭhuṣyāḥ cukuṇṭhuṣyoḥ cukuṇṭhuṣīṇām
Locativecukuṇṭhuṣyām cukuṇṭhuṣyoḥ cukuṇṭhuṣīṣu

Compound cukuṇṭhuṣi - cukuṇṭhuṣī -

Adverb -cukuṇṭhuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria