Declension table of cukuṇṭhuṣīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | cukuṇṭhuṣī | cukuṇṭhuṣyau | cukuṇṭhuṣyaḥ |
Vocative | cukuṇṭhuṣi | cukuṇṭhuṣyau | cukuṇṭhuṣyaḥ |
Accusative | cukuṇṭhuṣīm | cukuṇṭhuṣyau | cukuṇṭhuṣīḥ |
Instrumental | cukuṇṭhuṣyā | cukuṇṭhuṣībhyām | cukuṇṭhuṣībhiḥ |
Dative | cukuṇṭhuṣyai | cukuṇṭhuṣībhyām | cukuṇṭhuṣībhyaḥ |
Ablative | cukuṇṭhuṣyāḥ | cukuṇṭhuṣībhyām | cukuṇṭhuṣībhyaḥ |
Genitive | cukuṇṭhuṣyāḥ | cukuṇṭhuṣyoḥ | cukuṇṭhuṣīṇām |
Locative | cukuṇṭhuṣyām | cukuṇṭhuṣyoḥ | cukuṇṭhuṣīṣu |