Declension table of kuṇṭhitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kuṇṭhitavat | kuṇṭhitavantī kuṇṭhitavatī | kuṇṭhitavanti |
Vocative | kuṇṭhitavat | kuṇṭhitavantī kuṇṭhitavatī | kuṇṭhitavanti |
Accusative | kuṇṭhitavat | kuṇṭhitavantī kuṇṭhitavatī | kuṇṭhitavanti |
Instrumental | kuṇṭhitavatā | kuṇṭhitavadbhyām | kuṇṭhitavadbhiḥ |
Dative | kuṇṭhitavate | kuṇṭhitavadbhyām | kuṇṭhitavadbhyaḥ |
Ablative | kuṇṭhitavataḥ | kuṇṭhitavadbhyām | kuṇṭhitavadbhyaḥ |
Genitive | kuṇṭhitavataḥ | kuṇṭhitavatoḥ | kuṇṭhitavatām |
Locative | kuṇṭhitavati | kuṇṭhitavatoḥ | kuṇṭhitavatsu |