Declension table of kuṇṭhayiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kuṇṭhayiṣyantī | kuṇṭhayiṣyantyau | kuṇṭhayiṣyantyaḥ |
Vocative | kuṇṭhayiṣyanti | kuṇṭhayiṣyantyau | kuṇṭhayiṣyantyaḥ |
Accusative | kuṇṭhayiṣyantīm | kuṇṭhayiṣyantyau | kuṇṭhayiṣyantīḥ |
Instrumental | kuṇṭhayiṣyantyā | kuṇṭhayiṣyantībhyām | kuṇṭhayiṣyantībhiḥ |
Dative | kuṇṭhayiṣyantyai | kuṇṭhayiṣyantībhyām | kuṇṭhayiṣyantībhyaḥ |
Ablative | kuṇṭhayiṣyantyāḥ | kuṇṭhayiṣyantībhyām | kuṇṭhayiṣyantībhyaḥ |
Genitive | kuṇṭhayiṣyantyāḥ | kuṇṭhayiṣyantyoḥ | kuṇṭhayiṣyantīnām |
Locative | kuṇṭhayiṣyantyām | kuṇṭhayiṣyantyoḥ | kuṇṭhayiṣyantīṣu |