Declension table of kuṇṭhiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kuṇṭhiṣyantī | kuṇṭhiṣyantyau | kuṇṭhiṣyantyaḥ |
Vocative | kuṇṭhiṣyanti | kuṇṭhiṣyantyau | kuṇṭhiṣyantyaḥ |
Accusative | kuṇṭhiṣyantīm | kuṇṭhiṣyantyau | kuṇṭhiṣyantīḥ |
Instrumental | kuṇṭhiṣyantyā | kuṇṭhiṣyantībhyām | kuṇṭhiṣyantībhiḥ |
Dative | kuṇṭhiṣyantyai | kuṇṭhiṣyantībhyām | kuṇṭhiṣyantībhyaḥ |
Ablative | kuṇṭhiṣyantyāḥ | kuṇṭhiṣyantībhyām | kuṇṭhiṣyantībhyaḥ |
Genitive | kuṇṭhiṣyantyāḥ | kuṇṭhiṣyantyoḥ | kuṇṭhiṣyantīnām |
Locative | kuṇṭhiṣyantyām | kuṇṭhiṣyantyoḥ | kuṇṭhiṣyantīṣu |