Declension table of kuṇṭhitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kuṇṭhitavatī | kuṇṭhitavatyau | kuṇṭhitavatyaḥ |
Vocative | kuṇṭhitavati | kuṇṭhitavatyau | kuṇṭhitavatyaḥ |
Accusative | kuṇṭhitavatīm | kuṇṭhitavatyau | kuṇṭhitavatīḥ |
Instrumental | kuṇṭhitavatyā | kuṇṭhitavatībhyām | kuṇṭhitavatībhiḥ |
Dative | kuṇṭhitavatyai | kuṇṭhitavatībhyām | kuṇṭhitavatībhyaḥ |
Ablative | kuṇṭhitavatyāḥ | kuṇṭhitavatībhyām | kuṇṭhitavatībhyaḥ |
Genitive | kuṇṭhitavatyāḥ | kuṇṭhitavatyoḥ | kuṇṭhitavatīnām |
Locative | kuṇṭhitavatyām | kuṇṭhitavatyoḥ | kuṇṭhitavatīṣu |