Declension table of ?kuṇṭhitavatī

Deva

FeminineSingularDualPlural
Nominativekuṇṭhitavatī kuṇṭhitavatyau kuṇṭhitavatyaḥ
Vocativekuṇṭhitavati kuṇṭhitavatyau kuṇṭhitavatyaḥ
Accusativekuṇṭhitavatīm kuṇṭhitavatyau kuṇṭhitavatīḥ
Instrumentalkuṇṭhitavatyā kuṇṭhitavatībhyām kuṇṭhitavatībhiḥ
Dativekuṇṭhitavatyai kuṇṭhitavatībhyām kuṇṭhitavatībhyaḥ
Ablativekuṇṭhitavatyāḥ kuṇṭhitavatībhyām kuṇṭhitavatībhyaḥ
Genitivekuṇṭhitavatyāḥ kuṇṭhitavatyoḥ kuṇṭhitavatīnām
Locativekuṇṭhitavatyām kuṇṭhitavatyoḥ kuṇṭhitavatīṣu

Compound kuṇṭhitavati - kuṇṭhitavatī -

Adverb -kuṇṭhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria