Declension table of kuṇṭhyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kuṇṭhyam | kuṇṭhye | kuṇṭhyāni |
Vocative | kuṇṭhya | kuṇṭhye | kuṇṭhyāni |
Accusative | kuṇṭhyam | kuṇṭhye | kuṇṭhyāni |
Instrumental | kuṇṭhyena | kuṇṭhyābhyām | kuṇṭhyaiḥ |
Dative | kuṇṭhyāya | kuṇṭhyābhyām | kuṇṭhyebhyaḥ |
Ablative | kuṇṭhyāt | kuṇṭhyābhyām | kuṇṭhyebhyaḥ |
Genitive | kuṇṭhyasya | kuṇṭhyayoḥ | kuṇṭhyānām |
Locative | kuṇṭhye | kuṇṭhyayoḥ | kuṇṭhyeṣu |