Declension table of kuṇṭhatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kuṇṭhan | kuṇṭhantau | kuṇṭhantaḥ |
Vocative | kuṇṭhan | kuṇṭhantau | kuṇṭhantaḥ |
Accusative | kuṇṭhantam | kuṇṭhantau | kuṇṭhataḥ |
Instrumental | kuṇṭhatā | kuṇṭhadbhyām | kuṇṭhadbhiḥ |
Dative | kuṇṭhate | kuṇṭhadbhyām | kuṇṭhadbhyaḥ |
Ablative | kuṇṭhataḥ | kuṇṭhadbhyām | kuṇṭhadbhyaḥ |
Genitive | kuṇṭhataḥ | kuṇṭhatoḥ | kuṇṭhatām |
Locative | kuṇṭhati | kuṇṭhatoḥ | kuṇṭhatsu |