Declension table of kuṇṭhyamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kuṇṭhyamānam | kuṇṭhyamāne | kuṇṭhyamānāni |
Vocative | kuṇṭhyamāna | kuṇṭhyamāne | kuṇṭhyamānāni |
Accusative | kuṇṭhyamānam | kuṇṭhyamāne | kuṇṭhyamānāni |
Instrumental | kuṇṭhyamānena | kuṇṭhyamānābhyām | kuṇṭhyamānaiḥ |
Dative | kuṇṭhyamānāya | kuṇṭhyamānābhyām | kuṇṭhyamānebhyaḥ |
Ablative | kuṇṭhyamānāt | kuṇṭhyamānābhyām | kuṇṭhyamānebhyaḥ |
Genitive | kuṇṭhyamānasya | kuṇṭhyamānayoḥ | kuṇṭhyamānānām |
Locative | kuṇṭhyamāne | kuṇṭhyamānayoḥ | kuṇṭhyamāneṣu |