Declension table of kuṇṭhatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kuṇṭhat | kuṇṭhantī kuṇṭhatī | kuṇṭhanti |
Vocative | kuṇṭhat | kuṇṭhantī kuṇṭhatī | kuṇṭhanti |
Accusative | kuṇṭhat | kuṇṭhantī kuṇṭhatī | kuṇṭhanti |
Instrumental | kuṇṭhatā | kuṇṭhadbhyām | kuṇṭhadbhiḥ |
Dative | kuṇṭhate | kuṇṭhadbhyām | kuṇṭhadbhyaḥ |
Ablative | kuṇṭhataḥ | kuṇṭhadbhyām | kuṇṭhadbhyaḥ |
Genitive | kuṇṭhataḥ | kuṇṭhatoḥ | kuṇṭhatām |
Locative | kuṇṭhati | kuṇṭhatoḥ | kuṇṭhatsu |