Declension table of kuṇṭhita

Deva

MasculineSingularDualPlural
Nominativekuṇṭhitaḥ kuṇṭhitau kuṇṭhitāḥ
Vocativekuṇṭhita kuṇṭhitau kuṇṭhitāḥ
Accusativekuṇṭhitam kuṇṭhitau kuṇṭhitān
Instrumentalkuṇṭhitena kuṇṭhitābhyām kuṇṭhitaiḥ
Dativekuṇṭhitāya kuṇṭhitābhyām kuṇṭhitebhyaḥ
Ablativekuṇṭhitāt kuṇṭhitābhyām kuṇṭhitebhyaḥ
Genitivekuṇṭhitasya kuṇṭhitayoḥ kuṇṭhitānām
Locativekuṇṭhite kuṇṭhitayoḥ kuṇṭhiteṣu

Compound kuṇṭhita -

Adverb -kuṇṭhitam -kuṇṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria