तिङन्तावली कुण्ठ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमकुण्ठति कुण्ठतः कुण्ठन्ति
मध्यमकुण्ठसि कुण्ठथः कुण्ठथ
उत्तमकुण्ठामि कुण्ठावः कुण्ठामः


कर्मणिएकद्विबहु
प्रथमकुण्ठ्यते कुण्ठ्येते कुण्ठ्यन्ते
मध्यमकुण्ठ्यसे कुण्ठ्येथे कुण्ठ्यध्वे
उत्तमकुण्ठ्ये कुण्ठ्यावहे कुण्ठ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअकुण्ठत् अकुण्ठताम् अकुण्ठन्
मध्यमअकुण्ठः अकुण्ठतम् अकुण्ठत
उत्तमअकुण्ठम् अकुण्ठाव अकुण्ठाम


कर्मणिएकद्विबहु
प्रथमअकुण्ठ्यत अकुण्ठ्येताम् अकुण्ठ्यन्त
मध्यमअकुण्ठ्यथाः अकुण्ठ्येथाम् अकुण्ठ्यध्वम्
उत्तमअकुण्ठ्ये अकुण्ठ्यावहि अकुण्ठ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमकुण्ठेत् कुण्ठेताम् कुण्ठेयुः
मध्यमकुण्ठेः कुण्ठेतम् कुण्ठेत
उत्तमकुण्ठेयम् कुण्ठेव कुण्ठेम


कर्मणिएकद्विबहु
प्रथमकुण्ठ्येत कुण्ठ्येयाताम् कुण्ठ्येरन्
मध्यमकुण्ठ्येथाः कुण्ठ्येयाथाम् कुण्ठ्येध्वम्
उत्तमकुण्ठ्येय कुण्ठ्येवहि कुण्ठ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमकुण्ठतु कुण्ठताम् कुण्ठन्तु
मध्यमकुण्ठ कुण्ठतम् कुण्ठत
उत्तमकुण्ठानि कुण्ठाव कुण्ठाम


कर्मणिएकद्विबहु
प्रथमकुण्ठ्यताम् कुण्ठ्येताम् कुण्ठ्यन्ताम्
मध्यमकुण्ठ्यस्व कुण्ठ्येथाम् कुण्ठ्यध्वम्
उत्तमकुण्ठ्यै कुण्ठ्यावहै कुण्ठ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकुण्ठिष्यति कुण्ठिष्यतः कुण्ठिष्यन्ति
मध्यमकुण्ठिष्यसि कुण्ठिष्यथः कुण्ठिष्यथ
उत्तमकुण्ठिष्यामि कुण्ठिष्यावः कुण्ठिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमकुण्ठिता कुण्ठितारौ कुण्ठितारः
मध्यमकुण्ठितासि कुण्ठितास्थः कुण्ठितास्थ
उत्तमकुण्ठितास्मि कुण्ठितास्वः कुण्ठितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचुकुण्ठ चुकुण्ठतुः चुकुण्ठुः
मध्यमचुकुण्ठिथ चुकुण्ठथुः चुकुण्ठ
उत्तमचुकुण्ठ चुकुण्ठिव चुकुण्ठिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमकुण्ठ्यात् कुण्ठ्यास्ताम् कुण्ठ्यासुः
मध्यमकुण्ठ्याः कुण्ठ्यास्तम् कुण्ठ्यास्त
उत्तमकुण्ठ्यासम् कुण्ठ्यास्व कुण्ठ्यास्म

कृदन्त

क्त
कुण्ठित m. n. कुण्ठिता f.

क्तवतु
कुण्ठितवत् m. n. कुण्ठितवती f.

शतृ
कुण्ठत् m. n. कुण्ठन्ती f.

शानच् कर्मणि
कुण्ठ्यमान m. n. कुण्ठ्यमाना f.

लुडादेश पर
कुण्ठिष्यत् m. n. कुण्ठिष्यन्ती f.

तव्य
कुण्ठितव्य m. n. कुण्ठितव्या f.

यत्
कुण्ठ्य m. n. कुण्ठ्या f.

अनीयर्
कुण्ठनीय m. n. कुण्ठनीया f.

लिडादेश पर
चुकुण्ठ्वस् m. n. चुकुण्ठुषी f.

अव्यय

तुमुन्
कुण्ठितुम्

क्त्वा
कुण्ठित्वा

ल्यप्
॰कुण्ठ्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमकुण्ठयति कुण्ठयतः कुण्ठयन्ति
मध्यमकुण्ठयसि कुण्ठयथः कुण्ठयथ
उत्तमकुण्ठयामि कुण्ठयावः कुण्ठयामः


आत्मनेपदेएकद्विबहु
प्रथमकुण्ठयते कुण्ठयेते कुण्ठयन्ते
मध्यमकुण्ठयसे कुण्ठयेथे कुण्ठयध्वे
उत्तमकुण्ठये कुण्ठयावहे कुण्ठयामहे


कर्मणिएकद्विबहु
प्रथमकुण्ठ्यते कुण्ठ्येते कुण्ठ्यन्ते
मध्यमकुण्ठ्यसे कुण्ठ्येथे कुण्ठ्यध्वे
उत्तमकुण्ठ्ये कुण्ठ्यावहे कुण्ठ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअकुण्ठयत् अकुण्ठयताम् अकुण्ठयन्
मध्यमअकुण्ठयः अकुण्ठयतम् अकुण्ठयत
उत्तमअकुण्ठयम् अकुण्ठयाव अकुण्ठयाम


आत्मनेपदेएकद्विबहु
प्रथमअकुण्ठयत अकुण्ठयेताम् अकुण्ठयन्त
मध्यमअकुण्ठयथाः अकुण्ठयेथाम् अकुण्ठयध्वम्
उत्तमअकुण्ठये अकुण्ठयावहि अकुण्ठयामहि


कर्मणिएकद्विबहु
प्रथमअकुण्ठ्यत अकुण्ठ्येताम् अकुण्ठ्यन्त
मध्यमअकुण्ठ्यथाः अकुण्ठ्येथाम् अकुण्ठ्यध्वम्
उत्तमअकुण्ठ्ये अकुण्ठ्यावहि अकुण्ठ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमकुण्ठयेत् कुण्ठयेताम् कुण्ठयेयुः
मध्यमकुण्ठयेः कुण्ठयेतम् कुण्ठयेत
उत्तमकुण्ठयेयम् कुण्ठयेव कुण्ठयेम


आत्मनेपदेएकद्विबहु
प्रथमकुण्ठयेत कुण्ठयेयाताम् कुण्ठयेरन्
मध्यमकुण्ठयेथाः कुण्ठयेयाथाम् कुण्ठयेध्वम्
उत्तमकुण्ठयेय कुण्ठयेवहि कुण्ठयेमहि


कर्मणिएकद्विबहु
प्रथमकुण्ठ्येत कुण्ठ्येयाताम् कुण्ठ्येरन्
मध्यमकुण्ठ्येथाः कुण्ठ्येयाथाम् कुण्ठ्येध्वम्
उत्तमकुण्ठ्येय कुण्ठ्येवहि कुण्ठ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमकुण्ठयतु कुण्ठयताम् कुण्ठयन्तु
मध्यमकुण्ठय कुण्ठयतम् कुण्ठयत
उत्तमकुण्ठयानि कुण्ठयाव कुण्ठयाम


आत्मनेपदेएकद्विबहु
प्रथमकुण्ठयताम् कुण्ठयेताम् कुण्ठयन्ताम्
मध्यमकुण्ठयस्व कुण्ठयेथाम् कुण्ठयध्वम्
उत्तमकुण्ठयै कुण्ठयावहै कुण्ठयामहै


कर्मणिएकद्विबहु
प्रथमकुण्ठ्यताम् कुण्ठ्येताम् कुण्ठ्यन्ताम्
मध्यमकुण्ठ्यस्व कुण्ठ्येथाम् कुण्ठ्यध्वम्
उत्तमकुण्ठ्यै कुण्ठ्यावहै कुण्ठ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकुण्ठयिष्यति कुण्ठयिष्यतः कुण्ठयिष्यन्ति
मध्यमकुण्ठयिष्यसि कुण्ठयिष्यथः कुण्ठयिष्यथ
उत्तमकुण्ठयिष्यामि कुण्ठयिष्यावः कुण्ठयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमकुण्ठयिष्यते कुण्ठयिष्येते कुण्ठयिष्यन्ते
मध्यमकुण्ठयिष्यसे कुण्ठयिष्येथे कुण्ठयिष्यध्वे
उत्तमकुण्ठयिष्ये कुण्ठयिष्यावहे कुण्ठयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकुण्ठयिता कुण्ठयितारौ कुण्ठयितारः
मध्यमकुण्ठयितासि कुण्ठयितास्थः कुण्ठयितास्थ
उत्तमकुण्ठयितास्मि कुण्ठयितास्वः कुण्ठयितास्मः

कृदन्त

क्त
कुण्ठित m. n. कुण्ठिता f.

क्तवतु
कुण्ठितवत् m. n. कुण्ठितवती f.

शतृ
कुण्ठयत् m. n. कुण्ठयन्ती f.

शानच्
कुण्ठयमान m. n. कुण्ठयमाना f.

शानच् कर्मणि
कुण्ठ्यमान m. n. कुण्ठ्यमाना f.

लुडादेश पर
कुण्ठयिष्यत् m. n. कुण्ठयिष्यन्ती f.

लुडादेश आत्म
कुण्ठयिष्यमाण m. n. कुण्ठयिष्यमाणा f.

यत्
कुण्ठ्य m. n. कुण्ठ्या f.

अनीयर्
कुण्ठनीय m. n. कुण्ठनीया f.

तव्य
कुण्ठयितव्य m. n. कुण्ठयितव्या f.

अव्यय

तुमुन्
कुण्ठयितुम्

क्त्वा
कुण्ठयित्वा

ल्यप्
॰कुण्ठ्य

लिट्
कुण्ठयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria