Declension table of kuṇṭhanīyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kuṇṭhanīyā | kuṇṭhanīye | kuṇṭhanīyāḥ |
Vocative | kuṇṭhanīye | kuṇṭhanīye | kuṇṭhanīyāḥ |
Accusative | kuṇṭhanīyām | kuṇṭhanīye | kuṇṭhanīyāḥ |
Instrumental | kuṇṭhanīyayā | kuṇṭhanīyābhyām | kuṇṭhanīyābhiḥ |
Dative | kuṇṭhanīyāyai | kuṇṭhanīyābhyām | kuṇṭhanīyābhyaḥ |
Ablative | kuṇṭhanīyāyāḥ | kuṇṭhanīyābhyām | kuṇṭhanīyābhyaḥ |
Genitive | kuṇṭhanīyāyāḥ | kuṇṭhanīyayoḥ | kuṇṭhanīyānām |
Locative | kuṇṭhanīyāyām | kuṇṭhanīyayoḥ | kuṇṭhanīyāsu |