Declension table of ?kuṇṭhyamānā

Deva

FeminineSingularDualPlural
Nominativekuṇṭhyamānā kuṇṭhyamāne kuṇṭhyamānāḥ
Vocativekuṇṭhyamāne kuṇṭhyamāne kuṇṭhyamānāḥ
Accusativekuṇṭhyamānām kuṇṭhyamāne kuṇṭhyamānāḥ
Instrumentalkuṇṭhyamānayā kuṇṭhyamānābhyām kuṇṭhyamānābhiḥ
Dativekuṇṭhyamānāyai kuṇṭhyamānābhyām kuṇṭhyamānābhyaḥ
Ablativekuṇṭhyamānāyāḥ kuṇṭhyamānābhyām kuṇṭhyamānābhyaḥ
Genitivekuṇṭhyamānāyāḥ kuṇṭhyamānayoḥ kuṇṭhyamānānām
Locativekuṇṭhyamānāyām kuṇṭhyamānayoḥ kuṇṭhyamānāsu

Adverb -kuṇṭhyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria