Declension table of kuṇṭhyamānāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kuṇṭhyamānā | kuṇṭhyamāne | kuṇṭhyamānāḥ |
Vocative | kuṇṭhyamāne | kuṇṭhyamāne | kuṇṭhyamānāḥ |
Accusative | kuṇṭhyamānām | kuṇṭhyamāne | kuṇṭhyamānāḥ |
Instrumental | kuṇṭhyamānayā | kuṇṭhyamānābhyām | kuṇṭhyamānābhiḥ |
Dative | kuṇṭhyamānāyai | kuṇṭhyamānābhyām | kuṇṭhyamānābhyaḥ |
Ablative | kuṇṭhyamānāyāḥ | kuṇṭhyamānābhyām | kuṇṭhyamānābhyaḥ |
Genitive | kuṇṭhyamānāyāḥ | kuṇṭhyamānayoḥ | kuṇṭhyamānānām |
Locative | kuṇṭhyamānāyām | kuṇṭhyamānayoḥ | kuṇṭhyamānāsu |